Sanskrit, The Deva Bhasa from ancient Nepal (संस्कृतभाषायाः परिचयः)
Sanskrit, The Deva Bhasa from Ancient Nepal
Sanskrit, one of the oldest languages known to humanity, is the classical language of ancient Nepal and the liturgical language of Hinduism, Buddhism, and Jainism. It is renowned for its precision, structure, and richness, often regarded as the "mother of all languages." Sanskrit has influenced many modern languages and continues to be studied for its philosophical, scientific, and literary heritage. The language is celebrated for its extensive literature, including the Vedas, Upanishads, epics like the Mahabharata and Ramayana, and numerous other texts that contribute to the world's cultural and spiritual knowledge.

.jpg)
संस्कृतम् मानवजातये ज्ञातानां प्राचीनतमाः भाषासु एकतमा अस्ति। एषा नेपालदेशस्य प्राचीनकाले भाषा तथा हिन्दुधर्मस्य, बौद्धधर्मस्य, जैनधर्मस्य च वैदिकभाषा अस्ति। संस्कृतभाषा सूक्ष्मता, संरचना, समृद्धिः च अनेन प्रसिद्धा अस्ति, याम् "सर्वभाषाणां जननी" इति कथ्यते। संस्कृतस्य अनेकेषु आधुनिकभाषासु प्रभावः अस्ति, तथा तस्य दार्शनिकं, वैज्ञानिकं, साहित्यिकं च धरोहरः अपि अध्ययनाय समर्प्यते। अयं भाषा वेदाः, उपनिषदः, महाभारतम्, रामायणम् इत्यादि महाकाव्यानि च ग्रथयित्वा, जगतस्य सांस्कृतिकं आध्यात्मिकं च ज्ञानं समृद्धं कृतवती।