स्कन्दपुराणम्

स्कन्दपुराणम्

परिचयः

स्कन्दपुराणं हिन्दूधर्मस्य अष्टादश महापुराणेषु एकं महत्तमं पुराणं अस्ति। एतत् पुराणं भगवान् स्कन्दस्य, यः कार्तिकेयः इति अपि प्रसिद्धः अस्ति, तस्य नाम्ना रचितम् अस्ति। भगवान् शिवस्य पार्वत्याश्च पुत्रः स्कन्दः इति प्रसिद्धः अस्ति। स्कन्दपुराणे अष्ट्यधिकसहस्रश्लोकाः सन्ति, यत्र विश्वनिर्माणम्, पुराणकथाः, धार्मिकक्रियाः, तीर्थयात्रा, देवालयवर्णनानि च अन्तर्भवन्ति। विशेषतः शिवसम्बद्धतीर्थानां विस्तृतवर्णनस्य कृते अयं पुराणं अत्यन्तं सम्मानितम् अस्ति।

स्कन्दपुराणस्य विभागाः तथा तेषां प्रमुखलक्षणानि

स्कन्दपुराणं अनेकेषु खण्डेषु विभक्तम् अस्ति। तत्र प्रमुखानि खण्डानि निम्नलिखितानि सन्ति:

महेश्वरखण्डः — एतस्मिन् खण्डे शिवमहिमानां वर्णनं कृतम् अस्ति तथा तेन सह सम्बद्धकथाः निवेदिताः।
हिमवत्खण्डः — सम्पूर्णतः नेपालस्य महाहिमालयराज्यस्य, तस्य तीर्थस्थानानां पवित्रनदीनां च वर्णनाय समर्पितः, तथा एतेषु स्थलेषु सम्बद्धकथानां विवरणं कृतम्।
वैष्णवखण्डः — एषः खण्डः मुख्यतः स्कन्दस्य स्तवनं कर्तुं कृतः अस्ति, तथापि विष्णोः सम्बद्धकथाः अपि अत्र वर्णिताः सन्ति।
काशीखण्डः — काशीनगरस्य (वाराणस्याः) महत्वं तत्र वर्णितं, यत् अति मुख्यतीर्थस्थानं च अस्ति।
उत्तरखण्डः — भविष्यस्य तथा कलेकी विष्णोः भविष्यावतारस्य विषये चर्चा अस्ति।
असुरखण्डः — असुराणां पराजयः तथा धर्मस्य पुनः स्थापनं अत्र कथितम् अस्ति।

प्रत्येकस्य खण्डस्य विशेषलक्षणानि सन्ति, यत्र पुराणकथा धार्मिक-प्रवृत्तीनां सह व्यामिश्रिता अस्ति।

स्कन्दपुराणस्य प्राचीन-पाण्डुलिपयः विश्वस्य विविध-स्थलेषु प्राप्ताः

स्कन्दपुराणस्य अनेके पाण्डुलिपयः विश्वस्य विविधेषु स्थलेषु, विशेषतः नेपालदेशे भारतदेशे च, उद्धृताः सन्ति। अनेके प्राचीनताडपत्रलिखितपाण्डुलिपयः हस्तलिखितमुद्रणानि च नेपालस्य विविधेषु भागेषु प्राप्ताः संगृहीतानि च सन्ति। तमिलनाडु, महाराष्ट्रः, ओडिशा इत्यादिषु प्रदेशेषु स्थिताः ग्रन्थालयाः मन्दिराणि च अपि अनेके पाण्डुलिपयः संरक्षितवतः। अत्रैव, दक्षिणपूर्वआस्यादेशेषु अपि काञ्चन पाण्डुलिपयः प्राप्ताः सन्ति, यत् हिन्दूधर्मस्य तथा तस्य ग्रन्थानां प्रसारः नेपालभारतयोः सीमामतिक्रम्य अभवत् इति सूच्यते। एतेषु पाण्डुलिपिषु किञ्चित् विषयभेदः दृश्यते, यः देशीयपरम्पराः तथा व्याख्यानानि प्रतिबिम्बयन्ति।

स्कन्दपुराणं तथा नेपालः

स्कन्दपुराणे नेपालस्य विशेषं स्थानं अस्ति, विशेषतः तेषु अध्यायेषु, यत्र काठमाण्डुप्रदेशस्य महत्वं वर्णितम् अस्ति। स्कन्दपुराणस्य हिमवत्खण्डः नेपालस्य वर्णनाय समर्पितः खण्डः अस्ति। पुराणे नेपालस्य अन्तर्गतं अनेके पवित्रस्थलानि, यथा पशुपतिनाथः, स्वयम्भूनाथः, अन्यानि च शिवविष्णुसम्बद्धं देवालयानि उल्लेखितानि सन्ति। स्कन्दपुराणं नेपाले अतीव आदृतं अस्ति, तथा तस्य शिक्षाः अद्यापि तत्र धार्मिकक्रियासु प्रभावयन्ति। स्कन्दपुराणे एतेषु तीर्थस्थानानां उल्लेखः नेपालस्य तथा विस्तृतहिन्दूसंस्कृतेः सांस्कृतिकधार्मिकबन्धं प्रकाशयति।


Litterateur

Sanskrit article "स्कन्दपुराणम्" -by Dr. Kalinkaar Dipendra

References

First published on: August 28, 2024
Republished on:Octomber 13, 2025
Last updated on: Octomber 13, 2025
For Editors

Popular Posts